Original

एतान्दोषान्प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः ।इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम् ॥ ७ ॥

Segmented

एतान् दोषान् प्रपश्यद्भिः जितः क्रोधो मनीषिभिः इच्छद्भिः परमम् श्रेय इह च अमुत्र च उत्तमम्

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
दोषान् दोष pos=n,g=m,c=2,n=p
प्रपश्यद्भिः प्रपश् pos=va,g=m,c=3,n=p,f=part
जितः जि pos=va,g=m,c=1,n=s,f=part
क्रोधो क्रोध pos=n,g=m,c=1,n=s
मनीषिभिः मनीषिन् pos=a,g=m,c=3,n=p
इच्छद्भिः इष् pos=va,g=m,c=3,n=p,f=part
परमम् परम pos=a,g=n,c=2,n=s
श्रेय श्रेयस् pos=n,g=n,c=2,n=s
इह इह pos=i
pos=i
अमुत्र अमुत्र pos=i
pos=i
उत्तमम् उत्तम pos=a,g=n,c=2,n=s