Original

एतदात्मवतां वृत्तमेष धर्मः सनातनः ।क्षमा चैवानृशंस्यं च तत्कर्तास्म्यहमञ्जसा ॥ ५० ॥

Segmented

एतद् आत्मवताम् वृत्तम् एष धर्मः सनातनः क्षमा च एव आनृशंस्यम् च तत् कर्तास्म्य् अहम् अञ्जसा

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
आत्मवताम् आत्मवत् pos=a,g=m,c=6,n=p
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
कर्तास्म्य् कृ pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
अञ्जसा अञ्जसा pos=i