Original

वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित् ।नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा ॥ ५ ॥

Segmented

वचनीय-अवाच्ये हि कुपितो न प्रजानाति कर्हिचित् न अकार्यम् अस्ति क्रुद्धस्य न अवाच्यम् विद्यते तथा

Analysis

Word Lemma Parse
वचनीय वच् pos=va,comp=y,f=krtya
अवाच्ये अवाच्य pos=a,g=n,c=2,n=d
हि हि pos=i
कुपितो कुप् pos=va,g=m,c=1,n=s,f=part
pos=i
प्रजानाति प्रज्ञा pos=v,p=3,n=s,l=lat
कर्हिचित् कर्हिचित् pos=i
pos=i
अकार्यम् अकार्य pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
pos=i
अवाच्यम् अवाच्य pos=a,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
तथा तथा pos=i