Original

सुयोधनो नार्हतीति क्षमामेवं न विन्दति ।अर्हस्तस्याहमित्येव तस्मान्मां विन्दते क्षमा ॥ ४९ ॥

Segmented

सुयोधनो न अर्हति इति क्षमाम् एवम् न विन्दति अर्हस् तस्य अहम् इत्य् एव तस्मान् माम् विन्दते क्षमा

Analysis

Word Lemma Parse
सुयोधनो सुयोधन pos=n,g=m,c=1,n=s
pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
इति इति pos=i
क्षमाम् क्षमा pos=n,g=f,c=2,n=s
एवम् एवम् pos=i
pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat
अर्हस् अर्ह pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
इत्य् इति pos=i
एव एव pos=i
तस्मान् तद् pos=n,g=n,c=5,n=s
माम् मद् pos=n,g=,c=2,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
क्षमा क्षमा pos=n,g=f,c=1,n=s