Original

कालोऽयं दारुणः प्राप्तो भरतानामभूतये ।निश्चितं मे सदैवैतत्पुरस्तादपि भामिनि ॥ ४८ ॥

Segmented

कालो ऽयम् दारुणः प्राप्तो भरतानाम् अभूतये निश्चितम् मे सदा एव एतत् पुरस्ताद् अपि भामिनि

Analysis

Word Lemma Parse
कालो काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
दारुणः दारुण pos=a,g=m,c=1,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
भरतानाम् भरत pos=n,g=m,c=6,n=p
अभूतये अभूति pos=n,g=f,c=4,n=s
निश्चितम् निश्चि pos=va,g=n,c=2,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
सदा सदा pos=i
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
पुरस्ताद् पुरस्तात् pos=i
अपि अपि pos=i
भामिनि भामिनी pos=n,g=f,c=8,n=s