Original

एतैर्हि राजा नियतं चोद्यमानः शमं प्रति ।राज्यं दातेति मे बुद्धिर्न चेल्लोभान्नशिष्यति ॥ ४७ ॥

Segmented

एतैः हि राजा नियतम् चोद्यमानः शमम् प्रति राज्यम् दाता इति मे बुद्धिः न चेल् लोभान् नशिष्यति

Analysis

Word Lemma Parse
एतैः एतद् pos=n,g=n,c=3,n=p
हि हि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
नियतम् नियम् pos=va,g=n,c=2,n=s,f=part
चोद्यमानः चोदय् pos=va,g=m,c=1,n=s,f=part
शमम् शम pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
दाता दा pos=v,p=3,n=s,l=lrt
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
pos=i
चेल् चेद् pos=i
लोभान् लोभ pos=n,g=m,c=5,n=s
नशिष्यति नश् pos=v,p=3,n=s,l=lrt