Original

सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च ।पितामहश्च नो व्यासः शमं वदति नित्यशः ॥ ४६ ॥

Segmented

सोमदत्तो युयुत्सुः च द्रोणपुत्रस् तथा एव च पितामहः च नो व्यासः शमम् वदति नित्यशः

Analysis

Word Lemma Parse
सोमदत्तो सोमदत्त pos=n,g=m,c=1,n=s
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
pos=i
द्रोणपुत्रस् द्रोणपुत्र pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
पितामहः पितामह pos=n,g=m,c=1,n=s
pos=i
नो मद् pos=n,g=,c=6,n=p
व्यासः व्यास pos=n,g=m,c=1,n=s
शमम् शम pos=n,g=m,c=2,n=s
वदति वद् pos=v,p=3,n=s,l=lat
नित्यशः नित्यशस् pos=i