Original

पितामहः शांतनवः शमं संपूजयिष्यति ।आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः ।कृपश्च संजयश्चैव शममेव वदिष्यतः ॥ ४५ ॥

Segmented

पितामहः शांतनवः शमम् संपूजयिष्यति आचार्यो विदुरः क्षत्ता शमम् एव वदिष्यतः कृपः च संजयः च एव शमम् एव वदिष्यतः

Analysis

Word Lemma Parse
पितामहः पितामह pos=n,g=m,c=1,n=s
शांतनवः शांतनव pos=n,g=m,c=1,n=s
शमम् शम pos=n,g=m,c=2,n=s
संपूजयिष्यति सम्पूजय् pos=v,p=3,n=s,l=lrt
आचार्यो आचार्य pos=n,g=m,c=1,n=s
विदुरः विदुर pos=n,g=m,c=1,n=s
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
शमम् शम pos=n,g=m,c=2,n=s
एव एव pos=i
वदिष्यतः वद् pos=v,p=3,n=d,l=lrt
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
संजयः संजय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
शमम् शम pos=n,g=m,c=2,n=s
एव एव pos=i
वदिष्यतः वद् pos=v,p=3,n=d,l=lrt