Original

येषां मन्युर्मनुष्याणां क्षमया निहतः सदा ।तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता ॥ ४३ ॥

Segmented

येषाम् मन्युः मनुष्याणाम् क्षमया निहतः सदा तेषाम् परतरे लोकास् तस्मात् क्षान्तिः परा मता

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
मन्युः मन्यु pos=n,g=m,c=1,n=s
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
क्षमया क्षमा pos=n,g=f,c=3,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
परतरे परतर pos=a,g=m,c=7,n=s
लोकास् लोक pos=n,g=m,c=1,n=p
तस्मात् तद् pos=n,g=n,c=5,n=s
क्षान्तिः क्षान्ति pos=n,g=f,c=1,n=s
परा पर pos=n,g=f,c=1,n=s
मता मन् pos=va,g=f,c=1,n=s,f=part