Original

क्षमावतामयं लोकः परश्चैव क्षमावताम् ।इह संमानमृच्छन्ति परत्र च शुभां गतिम् ॥ ४२ ॥

Segmented

क्षमावताम् अयम् लोकः परः च एव क्षमावताम् इह सम्मानम् ऋच्छन्ति परत्र च शुभाम् गतिम्

Analysis

Word Lemma Parse
क्षमावताम् क्षमावत् pos=a,g=m,c=6,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
लोकः लोक pos=n,g=m,c=1,n=s
परः पर pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
क्षमावताम् क्षमावत् pos=a,g=m,c=6,n=p
इह इह pos=i
सम्मानम् सम्मान pos=n,g=m,c=2,n=s
ऋच्छन्ति ऋछ् pos=v,p=3,n=p,l=lat
परत्र परत्र pos=i
pos=i
शुभाम् शुभ pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s