Original

क्षन्तव्यमेव सततं पुरुषेण विजानता ।यदा हि क्षमते सर्वं ब्रह्म संपद्यते तदा ॥ ४१ ॥

Segmented

क्षन्तव्यम् एव सततम् पुरुषेण विजानता यदा हि क्षमते सर्वम् ब्रह्म सम्पद्यते तदा

Analysis

Word Lemma Parse
क्षन्तव्यम् क्षम् pos=va,g=n,c=1,n=s,f=krtya
एव एव pos=i
सततम् सततम् pos=i
पुरुषेण पुरुष pos=n,g=m,c=3,n=s
विजानता विज्ञा pos=va,g=m,c=3,n=s,f=part
यदा यदा pos=i
हि हि pos=i
क्षमते क्षम् pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
सम्पद्यते सम्पद् pos=v,p=3,n=s,l=lat
तदा तदा pos=i