Original

तां क्षमामीदृशीं कृष्णे कथमस्मद्विधस्त्यजेत् ।यस्यां ब्रह्म च सत्यं च यज्ञा लोकाश्च विष्ठिताः ।भुज्यन्ते यज्वनां लोकाः क्षमिणामपरे तथा ॥ ४० ॥

Segmented

ताम् क्षमाम् ईदृशीम् कृष्णे कथम् अस्मद्विधस् त्यजेत् यस्याम् ब्रह्म च सत्यम् च यज्ञा लोकाः च विष्ठिताः भुज्यन्ते यज्वनाम् लोकाः क्षमिणाम् अपरे तथा

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
क्षमाम् क्षमा pos=n,g=f,c=2,n=s
ईदृशीम् ईदृश pos=a,g=f,c=2,n=s
कृष्णे कृष्णा pos=n,g=f,c=8,n=s
कथम् कथम् pos=i
अस्मद्विधस् अस्मद्विध pos=a,g=m,c=1,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
यस्याम् यद् pos=n,g=f,c=7,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
यज्ञा यज्ञ pos=n,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
pos=i
विष्ठिताः विष्ठा pos=va,g=m,c=1,n=p,f=part
भुज्यन्ते भुज् pos=v,p=3,n=p,l=lat
यज्वनाम् यज्वन् pos=n,g=m,c=6,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
क्षमिणाम् क्षमिन् pos=a,g=m,c=6,n=p
अपरे अपर pos=n,g=m,c=1,n=p
तथा तथा pos=i