Original

क्रुद्धः पापं नरः कुर्यात्क्रुद्धो हन्याद्गुरूनपि ।क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते ॥ ४ ॥

Segmented

क्रुद्धः पापम् नरः कुर्यात् क्रुद्धो हन्याद् गुरून् अपि क्रुद्धः परुषया वाचा श्रेयसो ऽप्य् अवमन्यते

Analysis

Word Lemma Parse
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
पापम् पाप pos=n,g=n,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
गुरून् गुरु pos=n,g=m,c=2,n=p
अपि अपि pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
परुषया परुष pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
श्रेयसो श्रेयस् pos=a,g=m,c=2,n=p
ऽप्य् अपि pos=i
अवमन्यते अवमन् pos=v,p=3,n=s,l=lat