Original

अति ब्रह्मविदां लोकानति चापि तपस्विनाम् ।अति यज्ञविदां चैव क्षमिणः प्राप्नुवन्ति तान् ॥ ३८ ॥

Segmented

अति ब्रह्म-विदाम् लोकान् अति च अपि तपस्विनाम् अति यज्ञ-विदाम् च एव क्षमिणः प्राप्नुवन्ति तान्

Analysis

Word Lemma Parse
अति अति pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
लोकान् लोक pos=n,g=m,c=2,n=p
अति अति pos=i
pos=i
अपि अपि pos=i
तपस्विनाम् तपस्विन् pos=n,g=m,c=6,n=p
अति अति pos=i
यज्ञ यज्ञ pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
pos=i
एव एव pos=i
क्षमिणः क्षमिन् pos=a,g=m,c=1,n=p
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
तान् तद् pos=n,g=m,c=2,n=p