Original

प्रभाववानपि नरस्तस्य लोकाः सनातनाः ।क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेह च नश्यति ॥ ३४ ॥

Segmented

प्रभाववान् अपि नरस् तस्य लोकाः सनातनाः क्रोधनस् तु अल्प-विज्ञानः प्रेत्य च इह च नश्यति

Analysis

Word Lemma Parse
प्रभाववान् प्रभाववत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
नरस् नर pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
सनातनाः सनातन pos=a,g=m,c=1,n=p
क्रोधनस् क्रोधन pos=a,g=m,c=1,n=s
तु तु pos=i
अल्प अल्प pos=a,comp=y
विज्ञानः विज्ञान pos=n,g=m,c=1,n=s
प्रेत्य प्रे pos=vi
pos=i
इह इह pos=i
pos=i
नश्यति नश् pos=v,p=3,n=s,l=lat