Original

आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो बलीयसा ।यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः ॥ ३३ ॥

Segmented

आक्रुष्टस् ताडितः क्रुद्धः क्षमते यो बलीयसा यः च नित्यम् जित-क्रोधः विद्वान् उत्तम-पूरुषः

Analysis

Word Lemma Parse
आक्रुष्टस् आक्रुश् pos=va,g=m,c=1,n=s,f=part
ताडितः ताडय् pos=va,g=m,c=1,n=s,f=part
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
क्षमते क्षम् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
बलीयसा बलीयस् pos=a,g=m,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
नित्यम् नित्यम् pos=i
जित जि pos=va,comp=y,f=part
क्रोधः क्रोध pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
उत्तम उत्तम pos=a,comp=y
पूरुषः पूरुष pos=n,g=m,c=1,n=s