Original

यस्मात्तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः ।तस्माज्जन्म च भूतानां भवश्च प्रतिपद्यते ॥ ३१ ॥

Segmented

यस्मात् तु लोके दृश्यन्ते क्षमिणः पृथिवी-समाः तस्मात् जन्म च भूतानाम् भवः च प्रतिपद्यते

Analysis

Word Lemma Parse
यस्मात् यद् pos=n,g=n,c=5,n=s
तु तु pos=i
लोके लोक pos=n,g=m,c=7,n=s
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
क्षमिणः क्षमिन् pos=a,g=m,c=1,n=p
पृथिवी पृथिवी pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
तस्मात् तद् pos=n,g=n,c=5,n=s
जन्म जन्मन् pos=n,g=n,c=1,n=s
pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
भवः भव pos=n,g=m,c=1,n=s
pos=i
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat