Original

ताः क्षीयेरन्प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशे ।तस्मान्मन्युर्विनाशाय प्रजानामभवाय च ॥ ३० ॥

Segmented

ताः क्षीयेरन् प्रजाः सर्वाः क्षिप्रम् द्रौपदि तादृशे तस्मात् मन्युः विनाशाय प्रजानाम् अभवाय च

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=1,n=p
क्षीयेरन् क्षि pos=v,p=3,n=p,l=vidhilin
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
क्षिप्रम् क्षिप्रम् pos=i
द्रौपदि द्रौपदी pos=n,g=f,c=8,n=s
तादृशे तादृश pos=a,g=n,c=7,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
विनाशाय विनाश pos=n,g=m,c=4,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
अभवाय अभव pos=n,g=m,c=4,n=s
pos=i