Original

क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते ।तत्कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम् ॥ ३ ॥

Segmented

क्रोध-मूलः विनाशो हि प्रजानाम् इह दृश्यते तत् कथम् मादृशः क्रोधम् उत्सृजेत् लोक-नाशनम्

Analysis

Word Lemma Parse
क्रोध क्रोध pos=n,comp=y
मूलः मूल pos=n,g=m,c=1,n=s
विनाशो विनाश pos=n,g=m,c=1,n=s
हि हि pos=i
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
इह इह pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
मादृशः मादृश pos=a,g=m,c=1,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
उत्सृजेत् उत्सृज् pos=v,p=3,n=s,l=vidhilin
लोक लोक pos=n,comp=y
नाशनम् नाशन pos=a,g=m,c=2,n=s