Original

आक्रुष्टः पुरुषः सर्वः प्रत्याक्रोशेदनन्तरम् ।प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः ॥ २७ ॥

Segmented

आक्रुष्टः पुरुषः सर्वः प्रत्याक्रोशेद् अनन्तरम् प्रतिहन्यात् हतः च एव तथा हिंस्यात् च हिंसितः

Analysis

Word Lemma Parse
आक्रुष्टः आक्रुश् pos=va,g=m,c=1,n=s,f=part
पुरुषः पुरुष pos=n,g=m,c=1,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
प्रत्याक्रोशेद् प्रत्याक्रुश् pos=v,p=3,n=s,l=vidhilin
अनन्तरम् अनन्तर pos=a,g=n,c=2,n=s
प्रतिहन्यात् प्रतिहन् pos=v,p=3,n=s,l=vidhilin
हतः हन् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
तथा तथा pos=i
हिंस्यात् हिंस् pos=v,p=3,n=s,l=vidhilin
pos=i
हिंसितः हिंस् pos=va,g=m,c=1,n=s,f=part