Original

अभिषक्तो ह्यभिषजेदाहन्याद्गुरुणा हतः ।एवं विनाशो भूतानामधर्मः प्रथितो भवेत् ॥ २६ ॥

Segmented

अभिषक्तो हि अभिषजेत् आहन्याद् गुरुणा हतः एवम् विनाशो भूतानाम् अधर्मः प्रथितो भवेत्

Analysis

Word Lemma Parse
अभिषक्तो अभिषक्त pos=a,g=m,c=1,n=s
हि हि pos=i
अभिषजेत् अभिषञ्ज् pos=v,p=3,n=s,l=vidhilin
आहन्याद् आहन् pos=v,p=3,n=s,l=vidhilin
गुरुणा गुरु pos=n,g=m,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
एवम् एवम् pos=i
विनाशो विनाश pos=n,g=m,c=1,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
अधर्मः अधर्म pos=n,g=m,c=1,n=s
प्रथितो प्रथ् pos=va,g=m,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin