Original

यदि न स्युर्मनुष्येषु क्षमिणः पृथिवीसमाः ।न स्यात्संधिर्मनुष्याणां क्रोधमूलो हि विग्रहः ॥ २५ ॥

Segmented

यदि न स्युः मनुष्येषु क्षमिणः पृथिवी-समाः न स्यात् संधिः मनुष्याणाम् क्रोध-मूलः हि विग्रहः

Analysis

Word Lemma Parse
यदि यदि pos=i
pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
क्षमिणः क्षमिन् pos=a,g=m,c=1,n=p
पृथिवी पृथिवी pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
संधिः संधि pos=n,g=m,c=1,n=s
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
क्रोध क्रोध pos=n,comp=y
मूलः मूल pos=n,g=m,c=1,n=s
हि हि pos=i
विग्रहः विग्रह pos=n,g=m,c=1,n=s