Original

यदि सर्वमबुद्धीनामतिक्रान्तममेधसाम् ।अतिक्रमो मद्विधस्य कथं स्वित्स्यादनिन्दिते ॥ २४ ॥

Segmented

यदि सर्वम् अबुद्धीनाम् अतिक्रान्तम् अमेधसाम् अतिक्रमो मद्विधस्य कथम् स्वित् स्याद् अनिन्दिते

Analysis

Word Lemma Parse
यदि यदि pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
अबुद्धीनाम् अबुद्धि pos=a,g=m,c=6,n=p
अतिक्रान्तम् अतिक्रम् pos=va,g=n,c=1,n=s,f=part
अमेधसाम् अमेधस् pos=a,g=m,c=6,n=p
अतिक्रमो अतिक्रम pos=n,g=m,c=1,n=s
मद्विधस्य मद्विध pos=a,g=m,c=6,n=s
कथम् कथम् pos=i
स्वित् स्विद् pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अनिन्दिते अनिन्दित pos=a,g=f,c=8,n=s