Original

तस्माच्छश्वत्त्यजेत्क्रोधं पुरुषः सम्यगाचरन् ।श्रेयान्स्वधर्मानपगो न क्रुद्ध इति निश्चितम् ॥ २३ ॥

Segmented

तस्मात् शश्वत् त्यजेत् क्रोधम् पुरुषः सम्यग् आचरन् श्रेयान् स्वधर्म-अनपगः न क्रुद्ध इति निश्चितम्

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
शश्वत् शश्वत् pos=i
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
सम्यग् सम्यक् pos=i
आचरन् आचर् pos=va,g=m,c=1,n=s,f=part
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
स्वधर्म स्वधर्म pos=n,comp=y
अनपगः अनपग pos=a,g=m,c=1,n=s
pos=i
क्रुद्ध क्रुध् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
निश्चितम् निश्चि pos=va,g=n,c=1,n=s,f=part