Original

क्रोधस्त्वपण्डितैः शश्वत्तेज इत्यभिधीयते ।रजस्तल्लोकनाशाय विहितं मानुषान्प्रति ॥ २२ ॥

Segmented

क्रोधस् तु अपण्डितैः शश्वत् तेज इत्य् अभिधीयते रजस् तत् लोक-नाशाय विहितम् मानुषान् प्रति

Analysis

Word Lemma Parse
क्रोधस् क्रोध pos=n,g=m,c=1,n=s
तु तु pos=i
अपण्डितैः अपण्डित pos=a,g=m,c=3,n=p
शश्वत् शश्वत् pos=i
तेज तेजस् pos=n,g=n,c=1,n=s
इत्य् इति pos=i
अभिधीयते अभिधा pos=v,p=3,n=s,l=lat
रजस् रजस् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
लोक लोक pos=n,comp=y
नाशाय नाश pos=n,g=m,c=4,n=s
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
मानुषान् मानुष pos=n,g=m,c=2,n=p
प्रति प्रति pos=i