Original

दाक्ष्यं ह्यमर्षः शौर्यं च शीघ्रत्वमिति तेजसः ।गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा ॥ २० ॥

Segmented

दाक्ष्यम् हि अमर्षः शौर्यम् च शीघ्र-त्वम् इति तेजसः गुणाः क्रोध-अभिभूतेन न शक्याः प्राप्तुम् अञ्जसा

Analysis

Word Lemma Parse
दाक्ष्यम् दाक्ष्य pos=n,g=n,c=1,n=s
हि हि pos=i
अमर्षः अमर्ष pos=n,g=m,c=1,n=s
शौर्यम् शौर्य pos=n,g=n,c=1,n=s
pos=i
शीघ्र शीघ्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
इति इति pos=i
तेजसः तेजस् pos=n,g=n,c=6,n=s
गुणाः गुण pos=n,g=m,c=1,n=p
क्रोध क्रोध pos=n,comp=y
अभिभूतेन अभिभू pos=va,g=m,c=3,n=s,f=part
pos=i
शक्याः शक्य pos=a,g=m,c=1,n=p
प्राप्तुम् प्राप् pos=vi
अञ्जसा अञ्जसा pos=i