Original

हन्त्यवध्यानपि क्रुद्धो गुरून्रूक्षैस्तुदत्यपि ।तस्मात्तेजसि कर्तव्ये क्रोधो दूरात्प्रतिष्ठितः ॥ १९ ॥

Segmented

हन्ति अवध्यान् अपि क्रुद्धो गुरून् रूक्षैस् तुदत्य् अपि तस्मात् तेजसि कर्तव्ये क्रोधो दूरात् प्रतिष्ठितः

Analysis

Word Lemma Parse
हन्ति हन् pos=v,p=3,n=s,l=lat
अवध्यान् अवध्य pos=a,g=m,c=2,n=p
अपि अपि pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
गुरून् गुरु pos=n,g=m,c=2,n=p
रूक्षैस् रूक्ष pos=a,g=n,c=3,n=p
तुदत्य् तुद् pos=v,p=3,n=s,l=lat
अपि अपि pos=i
तस्मात् तद् pos=n,g=n,c=5,n=s
तेजसि तेजस् pos=n,g=n,c=7,n=s
कर्तव्ये कृ pos=va,g=n,c=7,n=s,f=krtya
क्रोधो क्रोध pos=n,g=m,c=1,n=s
दूरात् दूर pos=a,g=n,c=5,n=s
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part