Original

तेजस्वीति यमाहुर्वै पण्डिता दीर्घदर्शिनः ।न क्रोधोऽभ्यन्तरस्तस्य भवतीति विनिश्चितम् ॥ १६ ॥

Segmented

तेजस्वी इति यम् आहुः वै पण्डिता दीर्घ-दर्शिनः न क्रोधो ऽभ्यन्तरस् तस्य भवति इति विनिश्चितम्

Analysis

Word Lemma Parse
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
इति इति pos=i
यम् यद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
वै वै pos=i
पण्डिता पण्डित pos=n,g=m,c=1,n=p
दीर्घ दीर्घ pos=a,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p
pos=i
क्रोधो क्रोध pos=n,g=m,c=1,n=s
ऽभ्यन्तरस् अभ्यन्तर pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भवति भू pos=v,p=3,n=s,l=lat
इति इति pos=i
विनिश्चितम् विनिश्चि pos=va,g=n,c=1,n=s,f=part