Original

सत्यं चानृततः श्रेयो नृशंसाच्चानृशंसता ।तमेवं बहुदोषं तु क्रोधं साधुविवर्जितम् ।मादृशः प्रसृजेत्कस्मात्सुयोधनवधादपि ॥ १५ ॥

Segmented

सत्यम् च अनृतात् श्रेयो नृशंसात् च अ नृशंस-ता तम् एवम् बहु-दोषम् तु क्रोधम् साधु-विवर्जितम् मादृशः प्रसृजेत् कस्मात् सुयोधन-वधात् अपि

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
अनृतात् अनृत pos=n,g=n,c=5,n=s
श्रेयो श्रेयस् pos=a,g=n,c=1,n=s
नृशंसात् नृशंस pos=a,g=m,c=5,n=s
pos=i
pos=i
नृशंस नृशंस pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
बहु बहु pos=a,comp=y
दोषम् दोष pos=n,g=m,c=2,n=s
तु तु pos=i
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
साधु साधु pos=a,comp=y
विवर्जितम् विवर्जय् pos=va,g=m,c=2,n=s,f=part
मादृशः मादृश pos=a,g=m,c=1,n=s
प्रसृजेत् प्रसृज् pos=v,p=3,n=s,l=vidhilin
कस्मात् pos=n,g=n,c=5,n=s
सुयोधन सुयोधन pos=n,comp=y
वधात् वध pos=n,g=m,c=5,n=s
अपि अपि pos=i