Original

तस्माद्बलवता चैव दुर्बलेन च नित्यदा ।क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता ॥ १३ ॥

Segmented

तस्माद् बलवता च एव दुर्बलेन च नित्यदा क्षन्तव्यम् पुरुषेण आहुः आपत्सु अपि विजानता

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=n,c=5,n=s
बलवता बलवत् pos=a,g=m,c=3,n=s
pos=i
एव एव pos=i
दुर्बलेन दुर्बल pos=a,g=m,c=3,n=s
pos=i
नित्यदा नित्यदा pos=i
क्षन्तव्यम् क्षम् pos=va,g=n,c=1,n=s,f=krtya
पुरुषेण पुरुष pos=n,g=m,c=3,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
आपत्सु आपद् pos=n,g=f,c=7,n=p
अपि अपि pos=i
विजानता विज्ञा pos=va,g=m,c=3,n=s,f=part