Original

विद्वांस्तथैव यः शक्तः क्लिश्यमानो न कुप्यति ।स नाशयित्वा क्लेष्टारं परलोके च नन्दति ॥ १२ ॥

Segmented

विद्वांस् तथा एव यः शक्तः क्लिश्यमानो न कुप्यति स नाशयित्वा क्लेष्टारम् पर-लोके च नन्दति

Analysis

Word Lemma Parse
विद्वांस् विद्वस् pos=a,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
यः यद् pos=n,g=m,c=1,n=s
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
क्लिश्यमानो क्लिश् pos=va,g=m,c=1,n=s,f=part
pos=i
कुप्यति कुप् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
नाशयित्वा नाशय् pos=vi
क्लेष्टारम् क्लेष्टृ pos=n,g=m,c=2,n=s
पर पर pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
pos=i
नन्दति नन्द् pos=v,p=3,n=s,l=lat