Original

तस्यात्मानं संत्यजतो लोका नश्यन्त्यनात्मनः ।तस्माद्द्रौपद्यशक्तस्य मन्योर्नियमनं स्मृतम् ॥ ११ ॥

Segmented

तस्य आत्मानम् संत्यजतो लोका नश्यन्त्य् अनात्मनः तस्माद् द्रौपदि अशक्तस्य मन्योः नियमनम् स्मृतम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
संत्यजतो संत्यज् pos=v,p=3,n=d,l=lat
लोका लोक pos=n,g=m,c=1,n=p
नश्यन्त्य् नश् pos=v,p=3,n=p,l=lat
अनात्मनः अनात्मन् pos=n,g=m,c=6,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
द्रौपदि द्रौपदी pos=n,g=f,c=8,n=s
अशक्तस्य अशक्त pos=a,g=m,c=6,n=s
मन्योः मन्यु pos=n,g=m,c=6,n=s
नियमनम् नियमन pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part