Original

युधिष्ठिर उवाच ।क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः ।इति विद्धि महाप्राज्ञे क्रोधमूलौ भवाभवौ ॥ १ ॥

Segmented

युधिष्ठिर उवाच क्रोधो हन्ता मनुष्याणाम् क्रोधो भावयिता पुनः इति विद्धि महा-प्राज्ञे क्रोध-मूलौ भव-अभवौ

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्रोधो क्रोध pos=n,g=m,c=1,n=s
हन्ता हन् pos=v,p=3,n=s,l=lrt
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
क्रोधो क्रोध pos=n,g=m,c=1,n=s
भावयिता भावय् pos=v,p=3,n=s,l=lrt
पुनः पुनर् pos=i
इति इति pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
प्राज्ञे प्राज्ञ pos=a,g=f,c=8,n=s
क्रोध क्रोध pos=n,comp=y
मूलौ मूल pos=n,g=m,c=1,n=d
भव भव pos=n,comp=y
अभवौ अभव pos=n,g=m,c=1,n=d