Original

एकैकशश्चौघबलानिमान्पुरुषसत्तमान् ।कोऽन्यः प्रतिसमासेत कालान्तकयमादृते ॥ ९ ॥

Segmented

एकैकशस् च ओघ-बलान् इमान् पुरुष-सत्तमान् को ऽन्यः प्रतिसमासेत काल-अन्तक-यमात् ऋते

Analysis

Word Lemma Parse
एकैकशस् एकैकशस् pos=i
pos=i
ओघ ओघ pos=n,comp=y
बलान् बल pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
पुरुष पुरुष pos=n,comp=y
सत्तमान् सत्तम pos=a,g=m,c=2,n=p
को pos=n,g=m,c=1,n=s
ऽन्यः अन्य pos=n,g=m,c=1,n=s
प्रतिसमासेत प्रतिसमास् pos=v,p=3,n=s,l=vidhilin
काल काल pos=n,comp=y
अन्तक अन्तक pos=n,comp=y
यमात् यम pos=n,g=m,c=5,n=s
ऋते ऋते pos=i