Original

तस्यासीन्न विषेणेदमुदकं दूषितं यथा ।मुखवर्णाः प्रसन्ना मे भ्रातॄणामित्यचिन्तयत् ॥ ८ ॥

Segmented

तस्य आसीत् न विषेण इदम् उदकम् दूषितम् यथा मुख-वर्णाः प्रसन्ना मे भ्रातॄणाम् इति अचिन्तयत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
pos=i
विषेण विष pos=n,g=n,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
उदकम् उदक pos=n,g=n,c=1,n=s
दूषितम् दूषय् pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
मुख मुख pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
प्रसन्ना प्रसद् pos=va,g=m,c=1,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
इति इति pos=i
अचिन्तयत् चिन्तय् pos=v,p=3,n=s,l=lan