Original

यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः ।मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु ॥ ७३ ॥

Segmented

यथा कुन्ती तथा माद्री विशेषो न अस्ति मे तयोः मातृभ्याम् समम् इच्छामि नकुलो यक्ष जीवतु

Analysis

Word Lemma Parse
यथा यथा pos=i
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
तथा तथा pos=i
माद्री माद्री pos=n,g=f,c=1,n=s
विशेषो विशेष pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
तयोः तद् pos=n,g=f,c=6,n=d
मातृभ्याम् मातृ pos=n,g=f,c=4,n=d
समम् सम pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
नकुलो नकुल pos=n,g=m,c=1,n=s
यक्ष यक्ष pos=n,g=m,c=8,n=s
जीवतु जीव् pos=v,p=3,n=s,l=lot