Original

युधिष्ठिर उवाच ।आनृशंस्यं परो धर्मः परमार्थाच्च मे मतम् ।आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु ॥ ७१ ॥

Segmented

युधिष्ठिर उवाच आनृशंस्यम् परो धर्मः परम-अर्थतः च मे मतम् आनृशंस्यम् चिकीर्षामि नकुलो यक्ष जीवतु

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
परो पर pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
अर्थतः अर्थ pos=n,g=m,c=5,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
मतम् मत pos=n,g=n,c=1,n=s
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=2,n=s
चिकीर्षामि चिकीर्ष् pos=v,p=1,n=s,l=lat
नकुलो नकुल pos=n,g=m,c=1,n=s
यक्ष यक्ष pos=n,g=m,c=8,n=s
जीवतु जीव् pos=v,p=3,n=s,l=lot