Original

तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव ।अथ केनानुभावेन सापत्नं जीवमिच्छसि ॥ ६९ ॥

Segmented

तथा एनम् मनुजाः प्राहुः भीमसेनम् प्रियम् तव अथ केन अनुभावेन सापत्नम् जीवम् इच्छसि

Analysis

Word Lemma Parse
तथा तथा pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
मनुजाः मनुज pos=n,g=m,c=1,n=p
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
अथ अथ pos=i
केन pos=n,g=m,c=3,n=s
अनुभावेन अनुभाव pos=n,g=m,c=3,n=s
सापत्नम् सापत्न pos=n,g=m,c=2,n=s
जीवम् जीव pos=a,g=m,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat