Original

यस्य नागसहस्रेण दशसंख्येन वै बलम् ।तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि ॥ ६८ ॥

Segmented

यस्य नाग-सहस्रेण दश-संख्या वै बलम् तुल्यम् तम् भीमम् उत्सृज्य नकुलम् जीवम् इच्छसि

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
नाग नाग pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
दश दशन् pos=n,comp=y
संख्या संख्या pos=n,g=n,c=3,n=s
वै वै pos=i
बलम् बल pos=n,g=n,c=1,n=s
तुल्यम् तुल्य pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
नकुलम् नकुल pos=n,g=m,c=2,n=s
जीवम् जीव pos=a,g=m,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat