Original

यक्ष उवाच ।प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम् ।स कस्मान्नकुलं राजन्सापत्नं जीवमिच्छसि ॥ ६७ ॥

Segmented

यक्ष उवाच प्रियस् ते भीमसेनो ऽयम् अर्जुनो वः परायणम् स कस्मान् नकुलम् राजन् सापत्नम् जीवम् इच्छसि

Analysis

Word Lemma Parse
यक्ष यक्ष pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रियस् प्रिय pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
परायणम् परायण pos=n,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कस्मान् pos=n,g=n,c=5,n=s
नकुलम् नकुल pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सापत्नम् सापत्न pos=n,g=m,c=2,n=s
जीवम् जीव pos=a,g=m,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat