Original

युधिष्ठिर उवाच ।श्यामो य एष रक्ताक्षो बृहच्छाल इवोद्गतः ।व्यूढोरस्को महाबाहुर्नकुलो यक्ष जीवतु ॥ ६६ ॥

Segmented

युधिष्ठिर उवाच श्यामो य एष रक्त-अक्षः बृहत्-शालः इव उद्गतः व्यूढ-उरस्कः महा-बाहुः नकुलो यक्ष जीवतु

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्यामो श्याम pos=a,g=m,c=1,n=s
यद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
रक्त रक्त pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
बृहत् बृहत् pos=a,comp=y
शालः शाल pos=n,g=m,c=1,n=s
इव इव pos=i
उद्गतः उद्गम् pos=va,g=m,c=1,n=s,f=part
व्यूढ व्यूह् pos=va,comp=y,f=part
उरस्कः उरस्क pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
नकुलो नकुल pos=n,g=m,c=1,n=s
यक्ष यक्ष pos=n,g=m,c=8,n=s
जीवतु जीव् pos=v,p=3,n=s,l=lot