Original

तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च ।अतीतानागते चोभे स वै सर्वधनी नरः ॥ ६४ ॥

Segmented

तुल्ये प्रिय-अप्रिये यस्य सुख-दुःखे तथा एव च अतीत-अनागते च उभे स वै सर्व-धनी नरः

Analysis

Word Lemma Parse
तुल्ये तुल्य pos=a,g=n,c=1,n=d
प्रिय प्रिय pos=a,comp=y
अप्रिये अप्रिय pos=a,g=n,c=1,n=d
यस्य यद् pos=n,g=m,c=6,n=s
सुख सुख pos=n,comp=y
दुःखे दुःख pos=n,g=n,c=1,n=d
तथा तथा pos=i
एव एव pos=i
pos=i
अतीत अती pos=va,comp=y,f=part
अनागते अनागत pos=a,g=n,c=1,n=d
pos=i
उभे उभ् pos=n,g=n,c=1,n=d
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
सर्व सर्व pos=n,comp=y
धनी धनिन् pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s