Original

यस्य कार्यमकार्यं वा सममेव भवत्युत ।कस्तस्य विश्वसेद्वीरो दुर्मतेरकृतात्मनः ॥ ६ ॥

Segmented

यस्य कार्यम् अकार्यम् वा समम् एव भवति उत कस् तस्य विश्वसेद् वीरो दुर्मतेः अकृतात्मनः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
अकार्यम् अकार्य pos=n,g=n,c=1,n=s
वा वा pos=i
समम् सम pos=n,g=n,c=1,n=s
एव एव pos=i
भवति भू pos=v,p=3,n=s,l=lat
उत उत pos=i
कस् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विश्वसेद् विश्वस् pos=v,p=3,n=s,l=vidhilin
वीरो वीर pos=n,g=m,c=1,n=s
दुर्मतेः दुर्मति pos=a,g=m,c=6,n=s
अकृतात्मनः अकृतात्मन् pos=a,g=m,c=6,n=s