Original

युधिष्ठिर उवाच ।मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति ।कामं हित्वार्थवान्भवति लोभं हित्वा सुखी भवेत् ॥ ५७ ॥

Segmented

युधिष्ठिर उवाच मानम् हित्वा प्रियो भवति क्रोधम् हित्वा न शोचति कामम् हित्वा अर्थवान् भवति लोभम् हित्वा सुखी भवेत्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मानम् मान pos=n,g=m,c=2,n=s
हित्वा हा pos=vi
प्रियो प्रिय pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
हित्वा हा pos=vi
pos=i
शोचति शुच् pos=v,p=3,n=s,l=lat
कामम् काम pos=n,g=m,c=2,n=s
हित्वा हा pos=vi
अर्थवान् अर्थवत् pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
लोभम् लोभ pos=n,g=m,c=2,n=s
हित्वा हा pos=vi
सुखी सुखिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin