Original

युधिष्ठिर उवाच ।आनृशंस्यं परो धर्मस्त्रयीधर्मः सदाफलः ।मनो यम्य न शोचन्ति सद्भिः संधिर्न जीर्यते ॥ ५५ ॥

Segmented

युधिष्ठिर उवाच आनृशंस्यम् परो धर्मस् त्रयी-धर्मः सदाफलः मनो यम्य न शोचन्ति सद्भिः संधिः न जीर्यते

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
परो पर pos=n,g=m,c=1,n=s
धर्मस् धर्म pos=n,g=m,c=1,n=s
त्रयी त्रयी pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
सदाफलः सदाफल pos=a,g=m,c=1,n=s
मनो मनस् pos=n,g=n,c=2,n=s
यम्य यम् pos=va,g=m,c=8,n=s,f=krtya
pos=i
शोचन्ति शुच् pos=v,p=3,n=p,l=lat
सद्भिः अस् pos=va,g=m,c=3,n=p,f=part
संधिः संधि pos=n,g=m,c=1,n=s
pos=i
जीर्यते जृ pos=v,p=3,n=s,l=lat