Original

यक्ष उवाच ।कश्च धर्मः परो लोके कश्च धर्मः सदाफलः ।किं नियम्य न शोचन्ति कैश्च संधिर्न जीर्यते ॥ ५४ ॥

Segmented

यक्ष उवाच कः च धर्मः परो लोके कः च धर्मः सदाफलः किम् नियम्य न शोचन्ति कैः च संधिः न जीर्यते

Analysis

Word Lemma Parse
यक्ष यक्ष pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कः pos=n,g=m,c=1,n=s
pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
परो पर pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
कः pos=n,g=m,c=1,n=s
pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
सदाफलः सदाफल pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
नियम्य नियम् pos=vi
pos=i
शोचन्ति शुच् pos=v,p=3,n=p,l=lat
कैः pos=n,g=m,c=3,n=p
pos=i
संधिः संधि pos=n,g=m,c=1,n=s
pos=i
जीर्यते जृ pos=v,p=3,n=s,l=lat