Original

यक्ष उवाच ।धन्यानामुत्तमं किं स्विद्धनानां किं स्विदुत्तमम् ।लाभानामुत्तमं किं स्वित्किं सुखानां तथोत्तमम् ॥ ५२ ॥

Segmented

यक्ष उवाच धन्यानाम् उत्तमम् किम् स्विद् धनानाम् किम् स्विद् उत्तमम् लाभानाम् उत्तमम् किम् स्वित् किम् सुखानाम् तथा उत्तमम्

Analysis

Word Lemma Parse
यक्ष यक्ष pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धन्यानाम् धन्य pos=a,g=n,c=6,n=p
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
स्विद् स्विद् pos=i
धनानाम् धन pos=n,g=n,c=6,n=p
किम् pos=n,g=n,c=1,n=s
स्विद् स्विद् pos=i
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
लाभानाम् लाभ pos=n,g=m,c=6,n=p
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
स्वित् स्विद् pos=i
किम् pos=n,g=n,c=1,n=s
सुखानाम् सुख pos=n,g=n,c=6,n=p
तथा तथा pos=i
उत्तमम् उत्तम pos=a,g=n,c=1,n=s