Original

युधिष्ठिर उवाच ।पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा ।उपजीवनं च पर्जन्यो दानमस्य परायणम् ॥ ५१ ॥

Segmented

युधिष्ठिर उवाच पुत्र आत्मा मनुष्यस्य भार्या दैव-कृतः सखा उपजीवनम् च पर्जन्यो दानम् अस्य परायणम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुत्र पुत्र pos=n,g=m,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मनुष्यस्य मनुष्य pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
दैव दैव pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
सखा सखि pos=n,g=,c=1,n=s
उपजीवनम् उपजीवन pos=n,g=n,c=1,n=s
pos=i
पर्जन्यो पर्जन्य pos=n,g=m,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
परायणम् परायण pos=n,g=n,c=1,n=s