Original

यक्ष उवाच ।किं स्विदात्मा मनुष्यस्य किं स्विद्दैवकृतः सखा ।उपजीवनं किं स्विदस्य किं स्विदस्य परायणम् ॥ ५० ॥

Segmented

यक्ष उवाच किम् स्विद् आत्मा मनुष्यस्य किम् स्विद् दैव-कृतः सखा उपजीवनम् किम् स्विद् अस्य किम् स्विद् अस्य परायणम्

Analysis

Word Lemma Parse
यक्ष यक्ष pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
स्विद् स्विद् pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मनुष्यस्य मनुष्य pos=n,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
स्विद् स्विद् pos=i
दैव दैव pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
सखा सखि pos=n,g=,c=1,n=s
उपजीवनम् उपजीवन pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
स्विद् स्विद् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
स्विद् स्विद् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
परायणम् परायण pos=n,g=n,c=1,n=s