Original

युधिष्ठिर उवाच ।सूर्य एको विचरति चन्द्रमा जायते पुनः ।अग्निर्हिमस्य भैषज्यं भूमिरावपनं महत् ॥ ४७ ॥

Segmented

युधिष्ठिर उवाच सूर्य एको विचरति चन्द्रमा जायते पुनः अग्निः हिमस्य भैषज्यम् भूमिः आवपनम् महत्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सूर्य सूर्य pos=n,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
विचरति विचर् pos=v,p=3,n=s,l=lat
चन्द्रमा चन्द्रमस् pos=n,g=m,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
हिमस्य हिम pos=a,g=n,c=6,n=s
भैषज्यम् भैषज्य pos=n,g=n,c=1,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
आवपनम् आवपन pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s